Toll Free: 1800-270-4888
1. School of Ethics, Governance, Culture & Social Systems
Sanskrit Literature
45 hours spread over 15 weeks
Understanding of basic Sanskrit and Familiarity with the Devanagari script
Email: admissions@cvv.ac.in
Admissions Toll-free:
1800-270-4888 or 75588 96000
काव्याध्ययनस्य प्रयोजनं बहुविधम् इति सर्वेषाम् विदितम् एव। रसानन्दश्चास्य परमं प्रयोजनम्। कापि भाषा ज्ञाता चेदपि तद्व्यवहृतौ माधुर्यं स्वारस्यम् औचित्यविवेकश्च तत्काव्याध्ययनेनैव सिद्ध्यति इति अनुभवः प्रायः सर्वेषां विपश्चिताम्। यतो हि भूयांसो वाग्विन्यासादयो विशेषाः काव्यैरेव वेत्तुं शक्याः। तदिदं काव्याध्ययनं भाषाप्रपञ्चस्यापि द्वारम्। यदि कश्चन काव्यभागः प्रतिपदं प्रकृतिप्रत्ययविवेकेन सन्धिसमासादिचिन्तनेन च सहितम् अधीयेत तर्हि भाषा सम्यग् अधिगता भविष्यति। अत एव शतश्लोकेन पण्डितः इत्युक्तिः प्रथतेतमाम्। संस्कृतिसमुदाचारादयोऽपि काव्येभ्यो विदिता भवन्ति। तदेतैः हेतुभिः सर्वविधोऽपि जनः कांश्चन काव्यभागान् पिपठिषति।
कालिदासीया काव्यसंस्कृतिः अतितमां विशिष्टा वाचाम् अगोचरश्च। विशिष्य रघुवंशस्य द्वितीयः सर्गः भूयसीभिः वाग्विच्छित्तिभिः अलङ्कृतिभिः अर्थगाम्भीर्येण च समुज्ज्वलो वरीवर्ति। तस्मात् स काव्यभागः अत्र उपात्तो वर्तते। अत्र हि तत्रत्यं प्रतिपद्यम् अन्वयक्रम-व्याकरणविशेष-अलङ्कारादिस्वारस्यानुसन्धानैः सहितम् अध्यापयिष्यते।
Classes will be held thrice a week for 1 hour for 15 weeks (45 hours in total)
Session Timing: Mondays, Wednesdays, and Fridays 5.30 to 6.30 p.m.
Workshop begins: 2 November 2020
Objectives:
अस्य पाठ्यक्रमस्य लक्ष्याणि –
Outcomes:
अस्य पाठ्यक्रमस्य अध्येतारः –
Pedagogy:
अस्मिन् पाठ्यक्रमे प्रतिपद्यं पदच्छेदः पदार्थोक्तिः अन्वयः इत्यादिविधिना व्याख्यानं करिष्यते। शब्दधातुरूपाणि पदानां व्युत्पत्तिः सन्धिकार्याणि विग्रहवाक्यानि चापि तत्तत्प्रसङ्गेषु दर्शयिष्यन्ते। अस्यां प्रक्रियायाम् अध्येतारः निरन्तरं सम्प्रेरयिष्यन्ते, येन ते स्वयमेव अन्वयादीनां प्राप्तौ समर्थाः भविष्यन्ति। काले काले केषाञ्चन पद्यानां व्याख्यानं अध्येतृभिः एव कारयिष्यते।
Pre-Requisites:
Evaluation Pattern:
डा. रामकृष्णपेजत्तायः
Dr. Ramakrishna Pejathaya, Associate Professor, School of Ethics, Governance, Culture and Social Systems, Chinmaya Vishwavidyapeeth
A Certificate of Participation will be awarded to all participants who meet the completion requirements pertaining to all the segments of the workshop.
Rs. 6000/- (inclusive of GST)
Timeline for cancellation |
Refund Status* |
3 days before the workshop begins |
100% of the registration fee (less administrative fee) |
1 week into the workshop |
50% of the registration fee (less administrative fee) |
10 days into the workshop |
No refund |
*All refunds are subject to an administrative fee (10% of the registration fee).
‘We Think Digital: A workshop on Digital Literacy and Online Safety for Women’
View MorePost-COVID 19 International Law and Multiculturalism: AAIL Lecture by Prof. Federico Lenzerini
View MoreChinmaya Vishwavidyapeeth celebrates 391st Birth Anniversary of The People’s King
View More